Shabd Roop of Agya (Akarant Striling)


What is Shabd Roop of Agya? Know below (शब्द रूप) shabd roop of agya in sanskrit grammar. आज्ञा ke Akarant Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाआज्ञाआज्ञेआज्ञाः
द्वितीयाआज्ञाम्आज्ञेआज्ञाः
तृतीयाआज्ञयाआज्ञाभ्याम्आज्ञाभिः
चर्तुथीआज्ञायैआज्ञाभ्याम्आज्ञाभ्यः
पन्चमीआज्ञायाःआज्ञाभ्याम्आज्ञाभ्यः
षष्ठीआज्ञायाःआज्ञयोःआज्ञानाम्
सप्तमीआज्ञायाम्आज्ञयोःआज्ञासु
सम्बोधनहे आज्ञेहे आज्ञेहे आज्ञाः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Akshi
(अक्षि)
Anu
(अणु - उकारान्त पुंल्लिंग)
Ashv
(अश्व)
Asmad
(अस्मद्)
Atithi
(अतिथि - इकारान्त पुंल्लिंग)
Atma
(आत्मा - संज्ञा शब्द पुंल्लिंग)
Atman
(आत्मन् - संज्ञा शब्द पुंल्लिंग)
Awadhi
(अवधि - इकारान्त पुंल्लिंग)
Baal
(बाल)
Balak
(बालक - पुल्लिंग)
Balika
(बालिका - स्त्रीलिंग)
Bandar
(बन्दर)
Bandhu
(बन्धु - उकारान्त पुंल्लिंग)
Bhakt
(भक्त - अकारान्त पुंल्लिंग)
Bhakti
(भक्ति - इकारान्त स्त्रीलिंग)
Bhavya
(भाग्य - अकारान्त)
Bhawat
(भवत् - पुंल्लिंग)
Bhawat
(भवत् - स्त्रीलिंग)
Bhed
(भेड़)
Bhubhrat
(भूभृत्)
जानें कुछ नयी रोचक चीजे भी :